B 322-3 Vidagdhavallabhā on Vāsavadattā
Manuscript culture infobox
Filmed in: B 322/3
Title: Vāsavadattā
Dimensions: 28.5 x 10.5 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: SAM 1955
Acc No.: NAK 5/3247
Remarks:
Reel No. B 322/3
Inventory No. 85581
Title Vidagdhavallabhā
Remarks This is the commentary on the basic text Vāsavadattā.
Author Jagaddhara
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 10.5 cm
Binding Hole
Folios 88
Lines per Folio 7
Foliation figures in the upper left-hand margin of the verso under the abbreviation || kā.ṭī || and lower right-hand margin of the verso under the word || rāmaḥ ||
Date of Copying VS 1955
Place of Deposit NAK
Accession No. 5/3247
Manuscript Features
vāsavadattāṭīkā jagaddharī | has been written upper left-hand corner margin on 1r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
natvā gurūn guṇagurūn avalokya ṭīkā
viśvādikośanivahān suvicārya buddhyā
śrīmā(2)n jagaddhara imāṃ vitanoti ṭīkāṃ
†gūḍhārthabodhanavidhir bharatādivijñāḥ† 1
iha khalu niṣpratyūham īhitaphalaprāptya(3)rthī kavikulakumudabaṃdhuḥ | subaṃdhur vāgadhidevatākīrttanarūpaṃ maṃgalam ādau nibadhnāti || karabadaretyādi sarasva(4)tī vāgadhidevatā jayati || (fol. 1v1–4)
End
tato vāsudevena tanmātṛkuṃtīdvāreṇa†bhyarthavāṇe† gṛhīte |
viklavāṃgo vyākulitajanapadaviśeṣa.(88v1)puram iti ||
pāṭalipuranagaraṃ (!) hṛdayena ciṃtayat (!) ||
†vāsavadattayā makaraṃdena sahaṃ gatvā tayā sahākāsāṃ cakāreti† ||
†vā(2)savadattābhinākhyāya† kāsaṃpūtām agamat || ❁ || (fol. 88r7–88v2)
Colophon
iti śrīvidagdhapallabhā (!) nāma vāsavadattāvyākhyānapaṃjikā (3) samāptāḥ (!) || ❁ || śubham || ||
śrīsamvat 1955 miti †dvitīya† āśvinavadi 4 roja 2 śubham bhūyāt || || (fol. 88v2–3)
Microfilm Details
Reel No. B 322/3
Date of Filming 14-07-1972
Exposures 89
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/JU
Date 21-04-2005