B 322-3 Vidagdhavallabhā on Vāsavadattā

Manuscript culture infobox

Filmed in: B 322/3
Title: Vāsavadattā
Dimensions: 28.5 x 10.5 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: SAM 1955
Acc No.: NAK 5/3247
Remarks:

Reel No. B 322/3

Inventory No. 85581

Title Vidagdhavallabhā

Remarks This is the commentary on the basic text Vāsavadattā.

Author Jagaddhara

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.5 cm

Binding Hole

Folios 88

Lines per Folio 7

Foliation figures in the upper left-hand margin of the verso under the abbreviation || kā.ṭī || and lower right-hand margin of the verso under the word || rāmaḥ ||

Date of Copying VS 1955

Place of Deposit NAK

Accession No. 5/3247

Manuscript Features

vāsavadattāṭīkā jagaddharī | has been written upper left-hand corner margin on 1r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

natvā gurūn guṇagurūn avalokya ṭīkā
viśvādikośanivahān suvicārya buddhyā
śrīmā(2)n jagaddhara imāṃ vitanoti ṭīkāṃ
†gūḍhārthabodhanavidhir bharatādivijñāḥ† 1

iha khalu niṣpratyūham īhitaphalaprāptya(3)rthī kavikulakumudabaṃdhuḥ | subaṃdhur vāgadhidevatākīrttanarūpaṃ maṃgalam ādau nibadhnāti || karabadaretyādi sarasva(4)tī vāgadhidevatā jayati || (fol. 1v1–4)

End

tato vāsudevena tanmātṛkuṃtīdvāreṇa†bhyarthavāṇe† gṛhīte |
viklavāṃgo vyākulitajanapadaviśeṣa.(88v1)puram iti ||
pāṭalipuranagaraṃ (!) hṛdayena ciṃtayat (!) ||
†vāsavadattayā makaraṃdena sahaṃ gatvā tayā sahākāsāṃ cakāreti† ||
†vā(2)savadattābhinākhyāya† kāsaṃpūtām agamat || ❁ || (fol. 88r7–88v2)

Colophon

iti śrīvidagdhapallabhā (!) nāma vāsavadattāvyākhyānapaṃjikā (3) samāptāḥ (!) || ❁ || śubham ||    ||
śrīsamvat 1955 miti †dvitīya† āśvinavadi 4 roja 2 śubham bhūyāt ||    || (fol. 88v2–3)

Microfilm Details

Reel No. B 322/3

Date of Filming 14-07-1972

Exposures 89

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 21-04-2005